B 155-13 Samayācāratantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 155/13
Title: Samayācāratantra
Dimensions: 17.5 x 7 cm x 37 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/356
Remarks:
Reel No. B 155-13 Inventory No. 59912
Title Samayācārataṃtra
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p. 156a, no. 5804
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 17.5 x 7.0 cm
Folios 37
Lines per Folio 5
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/356
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || ||
pārvaty ūvcāca
bhagavānuṇagaṇādhāra sarvatra karuṇānidhe |
idānīṃ śrotum icchāmi samayācāram uttamam || 1 ||
tat purā samayācāraṃ pūrvvāmnāyaprakīrttitaṃ |
punaś ca śrotum icchāmi ṣaḍāmnāyeṣu ca havet || 2 ||
kiṃ nāma samayanātha tasyācaraṇam uttamam |
pṛthak pṛthak kate (!) nātha vāṃcchitaphalam aśrute || 3 || (fol. 1r1–5)
End
etat sarvaṃ tu niyataṃ sarvasvam ida (!) me priye ||
rājyaṃ deyaṃ śoro deyaṃ na deyaṃ taṃtram adbhuvaṃ ||
ṣaḍāmnāyeṣu kathitaṃ taṃtraṃ sarvatradurllabhaṃ ||
tathā gopyāṃ ca subhage, mātṛjāraḥ pare yathā ||
yadi tred vaivārāro he mayā tubhyaṃ prakāśīaṃ ||
atas tvaṃ gopaye (!) nityaṃ yadi tvaṃ mama vallabhā || 280 || (fol. 30r6, v1–4)
Colophon
|| iti śrīpārvvatīmaheśvarasamvāde samayācārākhyaṃ tantraṃ saṃpūrṇṇaṃ agamat || (fol. 30v4–5)
Microfilm Details
Reel No. B 155/13
Date of Filming 10-11-1971
Exposures 40
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 25-08-2008
Bibliography