B 155-13 Samayācāratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 155/13
Title: Samayācāratantra
Dimensions: 17.5 x 7 cm x 37 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/356
Remarks:


Reel No. B 155-13 Inventory No. 59912

Title Samayācārataṃtra

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p. 156a, no. 5804

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 17.5 x 7.0 cm

Folios 37

Lines per Folio 5

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/356

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || ||

pārvaty ūvcāca

bhagavānuṇagaṇādhāra sarvatra karuṇānidhe |

idānīṃ śrotum icchāmi samayācāram uttamam || 1 ||

tat purā samayācāraṃ pūrvvāmnāyaprakīrttitaṃ |

punaś ca śrotum icchāmi ṣaḍāmnāyeṣu ca havet || 2 ||

kiṃ nāma samayanātha tasyācaraṇam uttamam |

pṛthak pṛthak kate (!) nātha vāṃcchitaphalam aśrute || 3 || (fol. 1r1–5)

End

etat sarvaṃ tu niyataṃ sarvasvam ida (!) me priye ||

rājyaṃ deyaṃ śoro deyaṃ na deyaṃ taṃtram adbhuvaṃ ||

ṣaḍāmnāyeṣu kathitaṃ taṃtraṃ sarvatradurllabhaṃ ||

tathā gopyāṃ ca subhage, mātṛjāraḥ pare yathā ||

yadi tred vaivārāro he mayā tubhyaṃ prakāśīaṃ ||

atas tvaṃ gopaye (!) nityaṃ yadi tvaṃ mama vallabhā || 280 || (fol. 30r6, v1–4)

Colophon

|| iti śrīpārvvatīmaheśvarasamvāde samayācārākhyaṃ tantraṃ saṃpūrṇṇaṃ agamat || (fol. 30v4–5)

Microfilm Details

Reel No. B 155/13

Date of Filming 10-11-1971

Exposures 40

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 25-08-2008

Bibliography